Declension table of ?bhaviṣyatkāla

Deva

NeuterSingularDualPlural
Nominativebhaviṣyatkālam bhaviṣyatkāle bhaviṣyatkālāni
Vocativebhaviṣyatkāla bhaviṣyatkāle bhaviṣyatkālāni
Accusativebhaviṣyatkālam bhaviṣyatkāle bhaviṣyatkālāni
Instrumentalbhaviṣyatkālena bhaviṣyatkālābhyām bhaviṣyatkālaiḥ
Dativebhaviṣyatkālāya bhaviṣyatkālābhyām bhaviṣyatkālebhyaḥ
Ablativebhaviṣyatkālāt bhaviṣyatkālābhyām bhaviṣyatkālebhyaḥ
Genitivebhaviṣyatkālasya bhaviṣyatkālayoḥ bhaviṣyatkālānām
Locativebhaviṣyatkāle bhaviṣyatkālayoḥ bhaviṣyatkāleṣu

Compound bhaviṣyatkāla -

Adverb -bhaviṣyatkālam -bhaviṣyatkālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria