Declension table of bhaviṣyat

Deva

NeuterSingularDualPlural
Nominativebhaviṣyat bhaviṣyantī bhaviṣyatī bhaviṣyanti
Vocativebhaviṣyat bhaviṣyantī bhaviṣyatī bhaviṣyanti
Accusativebhaviṣyat bhaviṣyantī bhaviṣyatī bhaviṣyanti
Instrumentalbhaviṣyatā bhaviṣyadbhyām bhaviṣyadbhiḥ
Dativebhaviṣyate bhaviṣyadbhyām bhaviṣyadbhyaḥ
Ablativebhaviṣyataḥ bhaviṣyadbhyām bhaviṣyadbhyaḥ
Genitivebhaviṣyataḥ bhaviṣyatoḥ bhaviṣyatām
Locativebhaviṣyati bhaviṣyatoḥ bhaviṣyatsu

Adverb -bhaviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria