Declension table of bhaviṣyat

Deva

MasculineSingularDualPlural
Nominativebhaviṣyan bhaviṣyantau bhaviṣyantaḥ
Vocativebhaviṣyan bhaviṣyantau bhaviṣyantaḥ
Accusativebhaviṣyantam bhaviṣyantau bhaviṣyataḥ
Instrumentalbhaviṣyatā bhaviṣyadbhyām bhaviṣyadbhiḥ
Dativebhaviṣyate bhaviṣyadbhyām bhaviṣyadbhyaḥ
Ablativebhaviṣyataḥ bhaviṣyadbhyām bhaviṣyadbhyaḥ
Genitivebhaviṣyataḥ bhaviṣyatoḥ bhaviṣyatām
Locativebhaviṣyati bhaviṣyatoḥ bhaviṣyatsu

Compound bhaviṣyat -

Adverb -bhaviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria