Declension table of ?bhaviṣyapurāṇīya

Deva

NeuterSingularDualPlural
Nominativebhaviṣyapurāṇīyam bhaviṣyapurāṇīye bhaviṣyapurāṇīyāni
Vocativebhaviṣyapurāṇīya bhaviṣyapurāṇīye bhaviṣyapurāṇīyāni
Accusativebhaviṣyapurāṇīyam bhaviṣyapurāṇīye bhaviṣyapurāṇīyāni
Instrumentalbhaviṣyapurāṇīyena bhaviṣyapurāṇīyābhyām bhaviṣyapurāṇīyaiḥ
Dativebhaviṣyapurāṇīyāya bhaviṣyapurāṇīyābhyām bhaviṣyapurāṇīyebhyaḥ
Ablativebhaviṣyapurāṇīyāt bhaviṣyapurāṇīyābhyām bhaviṣyapurāṇīyebhyaḥ
Genitivebhaviṣyapurāṇīyasya bhaviṣyapurāṇīyayoḥ bhaviṣyapurāṇīyānām
Locativebhaviṣyapurāṇīye bhaviṣyapurāṇīyayoḥ bhaviṣyapurāṇīyeṣu

Compound bhaviṣyapurāṇīya -

Adverb -bhaviṣyapurāṇīyam -bhaviṣyapurāṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria