Declension table of ?bhaviṣyajñāna

Deva

NeuterSingularDualPlural
Nominativebhaviṣyajñānam bhaviṣyajñāne bhaviṣyajñānāni
Vocativebhaviṣyajñāna bhaviṣyajñāne bhaviṣyajñānāni
Accusativebhaviṣyajñānam bhaviṣyajñāne bhaviṣyajñānāni
Instrumentalbhaviṣyajñānena bhaviṣyajñānābhyām bhaviṣyajñānaiḥ
Dativebhaviṣyajñānāya bhaviṣyajñānābhyām bhaviṣyajñānebhyaḥ
Ablativebhaviṣyajñānāt bhaviṣyajñānābhyām bhaviṣyajñānebhyaḥ
Genitivebhaviṣyajñānasya bhaviṣyajñānayoḥ bhaviṣyajñānānām
Locativebhaviṣyajñāne bhaviṣyajñānayoḥ bhaviṣyajñāneṣu

Compound bhaviṣyajñāna -

Adverb -bhaviṣyajñānam -bhaviṣyajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria