Declension table of ?bhaviṣyagaṅgā

Deva

FeminineSingularDualPlural
Nominativebhaviṣyagaṅgā bhaviṣyagaṅge bhaviṣyagaṅgāḥ
Vocativebhaviṣyagaṅge bhaviṣyagaṅge bhaviṣyagaṅgāḥ
Accusativebhaviṣyagaṅgām bhaviṣyagaṅge bhaviṣyagaṅgāḥ
Instrumentalbhaviṣyagaṅgayā bhaviṣyagaṅgābhyām bhaviṣyagaṅgābhiḥ
Dativebhaviṣyagaṅgāyai bhaviṣyagaṅgābhyām bhaviṣyagaṅgābhyaḥ
Ablativebhaviṣyagaṅgāyāḥ bhaviṣyagaṅgābhyām bhaviṣyagaṅgābhyaḥ
Genitivebhaviṣyagaṅgāyāḥ bhaviṣyagaṅgayoḥ bhaviṣyagaṅgāṇām
Locativebhaviṣyagaṅgāyām bhaviṣyagaṅgayoḥ bhaviṣyagaṅgāsu

Adverb -bhaviṣyagaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria