Declension table of ?bhaviṣyadvādinī

Deva

FeminineSingularDualPlural
Nominativebhaviṣyadvādinī bhaviṣyadvādinyau bhaviṣyadvādinyaḥ
Vocativebhaviṣyadvādini bhaviṣyadvādinyau bhaviṣyadvādinyaḥ
Accusativebhaviṣyadvādinīm bhaviṣyadvādinyau bhaviṣyadvādinīḥ
Instrumentalbhaviṣyadvādinyā bhaviṣyadvādinībhyām bhaviṣyadvādinībhiḥ
Dativebhaviṣyadvādinyai bhaviṣyadvādinībhyām bhaviṣyadvādinībhyaḥ
Ablativebhaviṣyadvādinyāḥ bhaviṣyadvādinībhyām bhaviṣyadvādinībhyaḥ
Genitivebhaviṣyadvādinyāḥ bhaviṣyadvādinyoḥ bhaviṣyadvādinīnām
Locativebhaviṣyadvādinyām bhaviṣyadvādinyoḥ bhaviṣyadvādinīṣu

Compound bhaviṣyadvādini - bhaviṣyadvādinī -

Adverb -bhaviṣyadvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria