Declension table of ?bhaviṣyadvādin

Deva

NeuterSingularDualPlural
Nominativebhaviṣyadvādi bhaviṣyadvādinī bhaviṣyadvādīni
Vocativebhaviṣyadvādin bhaviṣyadvādi bhaviṣyadvādinī bhaviṣyadvādīni
Accusativebhaviṣyadvādi bhaviṣyadvādinī bhaviṣyadvādīni
Instrumentalbhaviṣyadvādinā bhaviṣyadvādibhyām bhaviṣyadvādibhiḥ
Dativebhaviṣyadvādine bhaviṣyadvādibhyām bhaviṣyadvādibhyaḥ
Ablativebhaviṣyadvādinaḥ bhaviṣyadvādibhyām bhaviṣyadvādibhyaḥ
Genitivebhaviṣyadvādinaḥ bhaviṣyadvādinoḥ bhaviṣyadvādinām
Locativebhaviṣyadvādini bhaviṣyadvādinoḥ bhaviṣyadvādiṣu

Compound bhaviṣyadvādi -

Adverb -bhaviṣyadvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria