Declension table of ?bhaviṣyadākṣepa

Deva

MasculineSingularDualPlural
Nominativebhaviṣyadākṣepaḥ bhaviṣyadākṣepau bhaviṣyadākṣepāḥ
Vocativebhaviṣyadākṣepa bhaviṣyadākṣepau bhaviṣyadākṣepāḥ
Accusativebhaviṣyadākṣepam bhaviṣyadākṣepau bhaviṣyadākṣepān
Instrumentalbhaviṣyadākṣepeṇa bhaviṣyadākṣepābhyām bhaviṣyadākṣepaiḥ bhaviṣyadākṣepebhiḥ
Dativebhaviṣyadākṣepāya bhaviṣyadākṣepābhyām bhaviṣyadākṣepebhyaḥ
Ablativebhaviṣyadākṣepāt bhaviṣyadākṣepābhyām bhaviṣyadākṣepebhyaḥ
Genitivebhaviṣyadākṣepasya bhaviṣyadākṣepayoḥ bhaviṣyadākṣepāṇām
Locativebhaviṣyadākṣepe bhaviṣyadākṣepayoḥ bhaviṣyadākṣepeṣu

Compound bhaviṣyadākṣepa -

Adverb -bhaviṣyadākṣepam -bhaviṣyadākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria