Declension table of bhaviṣya

Deva

MasculineSingularDualPlural
Nominativebhaviṣyaḥ bhaviṣyau bhaviṣyāḥ
Vocativebhaviṣya bhaviṣyau bhaviṣyāḥ
Accusativebhaviṣyam bhaviṣyau bhaviṣyān
Instrumentalbhaviṣyeṇa bhaviṣyābhyām bhaviṣyaiḥ bhaviṣyebhiḥ
Dativebhaviṣyāya bhaviṣyābhyām bhaviṣyebhyaḥ
Ablativebhaviṣyāt bhaviṣyābhyām bhaviṣyebhyaḥ
Genitivebhaviṣyasya bhaviṣyayoḥ bhaviṣyāṇām
Locativebhaviṣye bhaviṣyayoḥ bhaviṣyeṣu

Compound bhaviṣya -

Adverb -bhaviṣyam -bhaviṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria