Declension table of bhaviṣṇu

Deva

NeuterSingularDualPlural
Nominativebhaviṣṇu bhaviṣṇunī bhaviṣṇūni
Vocativebhaviṣṇu bhaviṣṇunī bhaviṣṇūni
Accusativebhaviṣṇu bhaviṣṇunī bhaviṣṇūni
Instrumentalbhaviṣṇunā bhaviṣṇubhyām bhaviṣṇubhiḥ
Dativebhaviṣṇune bhaviṣṇubhyām bhaviṣṇubhyaḥ
Ablativebhaviṣṇunaḥ bhaviṣṇubhyām bhaviṣṇubhyaḥ
Genitivebhaviṣṇunaḥ bhaviṣṇunoḥ bhaviṣṇūnām
Locativebhaviṣṇuni bhaviṣṇunoḥ bhaviṣṇuṣu

Compound bhaviṣṇu -

Adverb -bhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria