Declension table of ?bhaveṇu

Deva

MasculineSingularDualPlural
Nominativebhaveṇuḥ bhaveṇū bhaveṇavaḥ
Vocativebhaveṇo bhaveṇū bhaveṇavaḥ
Accusativebhaveṇum bhaveṇū bhaveṇūn
Instrumentalbhaveṇunā bhaveṇubhyām bhaveṇubhiḥ
Dativebhaveṇave bhaveṇubhyām bhaveṇubhyaḥ
Ablativebhaveṇoḥ bhaveṇubhyām bhaveṇubhyaḥ
Genitivebhaveṇoḥ bhaveṇvoḥ bhaveṇūnām
Locativebhaveṇau bhaveṇvoḥ bhaveṇuṣu

Compound bhaveṇu -

Adverb -bhaveṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria