Declension table of ?bhavaśekhara

Deva

MasculineSingularDualPlural
Nominativebhavaśekharaḥ bhavaśekharau bhavaśekharāḥ
Vocativebhavaśekhara bhavaśekharau bhavaśekharāḥ
Accusativebhavaśekharam bhavaśekharau bhavaśekharān
Instrumentalbhavaśekhareṇa bhavaśekharābhyām bhavaśekharaiḥ bhavaśekharebhiḥ
Dativebhavaśekharāya bhavaśekharābhyām bhavaśekharebhyaḥ
Ablativebhavaśekharāt bhavaśekharābhyām bhavaśekharebhyaḥ
Genitivebhavaśekharasya bhavaśekharayoḥ bhavaśekharāṇām
Locativebhavaśekhare bhavaśekharayoḥ bhavaśekhareṣu

Compound bhavaśekhara -

Adverb -bhavaśekharam -bhavaśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria