Declension table of ?bhavavyaya

Deva

MasculineSingularDualPlural
Nominativebhavavyayaḥ bhavavyayau bhavavyayāḥ
Vocativebhavavyaya bhavavyayau bhavavyayāḥ
Accusativebhavavyayam bhavavyayau bhavavyayān
Instrumentalbhavavyayena bhavavyayābhyām bhavavyayaiḥ bhavavyayebhiḥ
Dativebhavavyayāya bhavavyayābhyām bhavavyayebhyaḥ
Ablativebhavavyayāt bhavavyayābhyām bhavavyayebhyaḥ
Genitivebhavavyayasya bhavavyayayoḥ bhavavyayānām
Locativebhavavyaye bhavavyayayoḥ bhavavyayeṣu

Compound bhavavyaya -

Adverb -bhavavyayam -bhavavyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria