Declension table of ?bhavavārinidhi

Deva

MasculineSingularDualPlural
Nominativebhavavārinidhiḥ bhavavārinidhī bhavavārinidhayaḥ
Vocativebhavavārinidhe bhavavārinidhī bhavavārinidhayaḥ
Accusativebhavavārinidhim bhavavārinidhī bhavavārinidhīn
Instrumentalbhavavārinidhinā bhavavārinidhibhyām bhavavārinidhibhiḥ
Dativebhavavārinidhaye bhavavārinidhibhyām bhavavārinidhibhyaḥ
Ablativebhavavārinidheḥ bhavavārinidhibhyām bhavavārinidhibhyaḥ
Genitivebhavavārinidheḥ bhavavārinidhyoḥ bhavavārinidhīnām
Locativebhavavārinidhau bhavavārinidhyoḥ bhavavārinidhiṣu

Compound bhavavārinidhi -

Adverb -bhavavārinidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria