Declension table of bhavatrāta

Deva

MasculineSingularDualPlural
Nominativebhavatrātaḥ bhavatrātau bhavatrātāḥ
Vocativebhavatrāta bhavatrātau bhavatrātāḥ
Accusativebhavatrātam bhavatrātau bhavatrātān
Instrumentalbhavatrātena bhavatrātābhyām bhavatrātaiḥ bhavatrātebhiḥ
Dativebhavatrātāya bhavatrātābhyām bhavatrātebhyaḥ
Ablativebhavatrātāt bhavatrātābhyām bhavatrātebhyaḥ
Genitivebhavatrātasya bhavatrātayoḥ bhavatrātānām
Locativebhavatrāte bhavatrātayoḥ bhavatrāteṣu

Compound bhavatrāta -

Adverb -bhavatrātam -bhavatrātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria