Declension table of ?bhavatpūrva

Deva

NeuterSingularDualPlural
Nominativebhavatpūrvam bhavatpūrve bhavatpūrvāṇi
Vocativebhavatpūrva bhavatpūrve bhavatpūrvāṇi
Accusativebhavatpūrvam bhavatpūrve bhavatpūrvāṇi
Instrumentalbhavatpūrveṇa bhavatpūrvābhyām bhavatpūrvaiḥ
Dativebhavatpūrvāya bhavatpūrvābhyām bhavatpūrvebhyaḥ
Ablativebhavatpūrvāt bhavatpūrvābhyām bhavatpūrvebhyaḥ
Genitivebhavatpūrvasya bhavatpūrvayoḥ bhavatpūrvāṇām
Locativebhavatpūrve bhavatpūrvayoḥ bhavatpūrveṣu

Compound bhavatpūrva -

Adverb -bhavatpūrvam -bhavatpūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria