Declension table of ?bhavatpūrva

Deva

MasculineSingularDualPlural
Nominativebhavatpūrvaḥ bhavatpūrvau bhavatpūrvāḥ
Vocativebhavatpūrva bhavatpūrvau bhavatpūrvāḥ
Accusativebhavatpūrvam bhavatpūrvau bhavatpūrvān
Instrumentalbhavatpūrveṇa bhavatpūrvābhyām bhavatpūrvaiḥ bhavatpūrvebhiḥ
Dativebhavatpūrvāya bhavatpūrvābhyām bhavatpūrvebhyaḥ
Ablativebhavatpūrvāt bhavatpūrvābhyām bhavatpūrvebhyaḥ
Genitivebhavatpūrvasya bhavatpūrvayoḥ bhavatpūrvāṇām
Locativebhavatpūrve bhavatpūrvayoḥ bhavatpūrveṣu

Compound bhavatpūrva -

Adverb -bhavatpūrvam -bhavatpūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria