Declension table of ?bhavasaṅgin

Deva

NeuterSingularDualPlural
Nominativebhavasaṅgi bhavasaṅginī bhavasaṅgīni
Vocativebhavasaṅgin bhavasaṅgi bhavasaṅginī bhavasaṅgīni
Accusativebhavasaṅgi bhavasaṅginī bhavasaṅgīni
Instrumentalbhavasaṅginā bhavasaṅgibhyām bhavasaṅgibhiḥ
Dativebhavasaṅgine bhavasaṅgibhyām bhavasaṅgibhyaḥ
Ablativebhavasaṅginaḥ bhavasaṅgibhyām bhavasaṅgibhyaḥ
Genitivebhavasaṅginaḥ bhavasaṅginoḥ bhavasaṅginām
Locativebhavasaṅgini bhavasaṅginoḥ bhavasaṅgiṣu

Compound bhavasaṅgi -

Adverb -bhavasaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria