Declension table of ?bhavasāyujya

Deva

NeuterSingularDualPlural
Nominativebhavasāyujyam bhavasāyujye bhavasāyujyāni
Vocativebhavasāyujya bhavasāyujye bhavasāyujyāni
Accusativebhavasāyujyam bhavasāyujye bhavasāyujyāni
Instrumentalbhavasāyujyena bhavasāyujyābhyām bhavasāyujyaiḥ
Dativebhavasāyujyāya bhavasāyujyābhyām bhavasāyujyebhyaḥ
Ablativebhavasāyujyāt bhavasāyujyābhyām bhavasāyujyebhyaḥ
Genitivebhavasāyujyasya bhavasāyujyayoḥ bhavasāyujyānām
Locativebhavasāyujye bhavasāyujyayoḥ bhavasāyujyeṣu

Compound bhavasāyujya -

Adverb -bhavasāyujyam -bhavasāyujyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria