Declension table of ?bhavarasa

Deva

MasculineSingularDualPlural
Nominativebhavarasaḥ bhavarasau bhavarasāḥ
Vocativebhavarasa bhavarasau bhavarasāḥ
Accusativebhavarasam bhavarasau bhavarasān
Instrumentalbhavarasena bhavarasābhyām bhavarasaiḥ bhavarasebhiḥ
Dativebhavarasāya bhavarasābhyām bhavarasebhyaḥ
Ablativebhavarasāt bhavarasābhyām bhavarasebhyaḥ
Genitivebhavarasasya bhavarasayoḥ bhavarasānām
Locativebhavarase bhavarasayoḥ bhavaraseṣu

Compound bhavarasa -

Adverb -bhavarasam -bhavarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria