Declension table of ?bhavanodyāna

Deva

NeuterSingularDualPlural
Nominativebhavanodyānam bhavanodyāne bhavanodyānāni
Vocativebhavanodyāna bhavanodyāne bhavanodyānāni
Accusativebhavanodyānam bhavanodyāne bhavanodyānāni
Instrumentalbhavanodyānena bhavanodyānābhyām bhavanodyānaiḥ
Dativebhavanodyānāya bhavanodyānābhyām bhavanodyānebhyaḥ
Ablativebhavanodyānāt bhavanodyānābhyām bhavanodyānebhyaḥ
Genitivebhavanodyānasya bhavanodyānayoḥ bhavanodyānānām
Locativebhavanodyāne bhavanodyānayoḥ bhavanodyāneṣu

Compound bhavanodyāna -

Adverb -bhavanodyānam -bhavanodyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria