Declension table of ?bhavanodara

Deva

NeuterSingularDualPlural
Nominativebhavanodaram bhavanodare bhavanodarāṇi
Vocativebhavanodara bhavanodare bhavanodarāṇi
Accusativebhavanodaram bhavanodare bhavanodarāṇi
Instrumentalbhavanodareṇa bhavanodarābhyām bhavanodaraiḥ
Dativebhavanodarāya bhavanodarābhyām bhavanodarebhyaḥ
Ablativebhavanodarāt bhavanodarābhyām bhavanodarebhyaḥ
Genitivebhavanodarasya bhavanodarayoḥ bhavanodarāṇām
Locativebhavanodare bhavanodarayoḥ bhavanodareṣu

Compound bhavanodara -

Adverb -bhavanodaram -bhavanodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria