Declension table of ?bhavanmanyu

Deva

MasculineSingularDualPlural
Nominativebhavanmanyuḥ bhavanmanyū bhavanmanyavaḥ
Vocativebhavanmanyo bhavanmanyū bhavanmanyavaḥ
Accusativebhavanmanyum bhavanmanyū bhavanmanyūn
Instrumentalbhavanmanyunā bhavanmanyubhyām bhavanmanyubhiḥ
Dativebhavanmanyave bhavanmanyubhyām bhavanmanyubhyaḥ
Ablativebhavanmanyoḥ bhavanmanyubhyām bhavanmanyubhyaḥ
Genitivebhavanmanyoḥ bhavanmanyvoḥ bhavanmanyūnām
Locativebhavanmanyau bhavanmanyvoḥ bhavanmanyuṣu

Compound bhavanmanyu -

Adverb -bhavanmanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria