Declension table of ?bhavanmadhya

Deva

NeuterSingularDualPlural
Nominativebhavanmadhyam bhavanmadhye bhavanmadhyāni
Vocativebhavanmadhya bhavanmadhye bhavanmadhyāni
Accusativebhavanmadhyam bhavanmadhye bhavanmadhyāni
Instrumentalbhavanmadhyena bhavanmadhyābhyām bhavanmadhyaiḥ
Dativebhavanmadhyāya bhavanmadhyābhyām bhavanmadhyebhyaḥ
Ablativebhavanmadhyāt bhavanmadhyābhyām bhavanmadhyebhyaḥ
Genitivebhavanmadhyasya bhavanmadhyayoḥ bhavanmadhyānām
Locativebhavanmadhye bhavanmadhyayoḥ bhavanmadhyeṣu

Compound bhavanmadhya -

Adverb -bhavanmadhyam -bhavanmadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria