Declension table of ?bhavanmadhya

Deva

MasculineSingularDualPlural
Nominativebhavanmadhyaḥ bhavanmadhyau bhavanmadhyāḥ
Vocativebhavanmadhya bhavanmadhyau bhavanmadhyāḥ
Accusativebhavanmadhyam bhavanmadhyau bhavanmadhyān
Instrumentalbhavanmadhyena bhavanmadhyābhyām bhavanmadhyaiḥ bhavanmadhyebhiḥ
Dativebhavanmadhyāya bhavanmadhyābhyām bhavanmadhyebhyaḥ
Ablativebhavanmadhyāt bhavanmadhyābhyām bhavanmadhyebhyaḥ
Genitivebhavanmadhyasya bhavanmadhyayoḥ bhavanmadhyānām
Locativebhavanmadhye bhavanmadhyayoḥ bhavanmadhyeṣu

Compound bhavanmadhya -

Adverb -bhavanmadhyam -bhavanmadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria