Declension table of ?bhavanigaḍanibandhacchedana

Deva

NeuterSingularDualPlural
Nominativebhavanigaḍanibandhacchedanam bhavanigaḍanibandhacchedane bhavanigaḍanibandhacchedanāni
Vocativebhavanigaḍanibandhacchedana bhavanigaḍanibandhacchedane bhavanigaḍanibandhacchedanāni
Accusativebhavanigaḍanibandhacchedanam bhavanigaḍanibandhacchedane bhavanigaḍanibandhacchedanāni
Instrumentalbhavanigaḍanibandhacchedanena bhavanigaḍanibandhacchedanābhyām bhavanigaḍanibandhacchedanaiḥ
Dativebhavanigaḍanibandhacchedanāya bhavanigaḍanibandhacchedanābhyām bhavanigaḍanibandhacchedanebhyaḥ
Ablativebhavanigaḍanibandhacchedanāt bhavanigaḍanibandhacchedanābhyām bhavanigaḍanibandhacchedanebhyaḥ
Genitivebhavanigaḍanibandhacchedanasya bhavanigaḍanibandhacchedanayoḥ bhavanigaḍanibandhacchedanānām
Locativebhavanigaḍanibandhacchedane bhavanigaḍanibandhacchedanayoḥ bhavanigaḍanibandhacchedaneṣu

Compound bhavanigaḍanibandhacchedana -

Adverb -bhavanigaḍanibandhacchedanam -bhavanigaḍanibandhacchedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria