Declension table of ?bhavanibandhavināśinī

Deva

FeminineSingularDualPlural
Nominativebhavanibandhavināśinī bhavanibandhavināśinyau bhavanibandhavināśinyaḥ
Vocativebhavanibandhavināśini bhavanibandhavināśinyau bhavanibandhavināśinyaḥ
Accusativebhavanibandhavināśinīm bhavanibandhavināśinyau bhavanibandhavināśinīḥ
Instrumentalbhavanibandhavināśinyā bhavanibandhavināśinībhyām bhavanibandhavināśinībhiḥ
Dativebhavanibandhavināśinyai bhavanibandhavināśinībhyām bhavanibandhavināśinībhyaḥ
Ablativebhavanibandhavināśinyāḥ bhavanibandhavināśinībhyām bhavanibandhavināśinībhyaḥ
Genitivebhavanibandhavināśinyāḥ bhavanibandhavināśinyoḥ bhavanibandhavināśinīnām
Locativebhavanibandhavināśinyām bhavanibandhavināśinyoḥ bhavanibandhavināśinīṣu

Compound bhavanibandhavināśini - bhavanibandhavināśinī -

Adverb -bhavanibandhavināśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria