Declension table of ?bhavaneśa

Deva

MasculineSingularDualPlural
Nominativebhavaneśaḥ bhavaneśau bhavaneśāḥ
Vocativebhavaneśa bhavaneśau bhavaneśāḥ
Accusativebhavaneśam bhavaneśau bhavaneśān
Instrumentalbhavaneśena bhavaneśābhyām bhavaneśaiḥ bhavaneśebhiḥ
Dativebhavaneśāya bhavaneśābhyām bhavaneśebhyaḥ
Ablativebhavaneśāt bhavaneśābhyām bhavaneśebhyaḥ
Genitivebhavaneśasya bhavaneśayoḥ bhavaneśānām
Locativebhavaneśe bhavaneśayoḥ bhavaneśeṣu

Compound bhavaneśa -

Adverb -bhavaneśam -bhavaneśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria