Declension table of ?bhavanasvāmin

Deva

MasculineSingularDualPlural
Nominativebhavanasvāmī bhavanasvāminau bhavanasvāminaḥ
Vocativebhavanasvāmin bhavanasvāminau bhavanasvāminaḥ
Accusativebhavanasvāminam bhavanasvāminau bhavanasvāminaḥ
Instrumentalbhavanasvāminā bhavanasvāmibhyām bhavanasvāmibhiḥ
Dativebhavanasvāmine bhavanasvāmibhyām bhavanasvāmibhyaḥ
Ablativebhavanasvāminaḥ bhavanasvāmibhyām bhavanasvāmibhyaḥ
Genitivebhavanasvāminaḥ bhavanasvāminoḥ bhavanasvāminām
Locativebhavanasvāmini bhavanasvāminoḥ bhavanasvāmiṣu

Compound bhavanasvāmi -

Adverb -bhavanasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria