Declension table of ?bhavanasthāna

Deva

NeuterSingularDualPlural
Nominativebhavanasthānam bhavanasthāne bhavanasthānāni
Vocativebhavanasthāna bhavanasthāne bhavanasthānāni
Accusativebhavanasthānam bhavanasthāne bhavanasthānāni
Instrumentalbhavanasthānena bhavanasthānābhyām bhavanasthānaiḥ
Dativebhavanasthānāya bhavanasthānābhyām bhavanasthānebhyaḥ
Ablativebhavanasthānāt bhavanasthānābhyām bhavanasthānebhyaḥ
Genitivebhavanasthānasya bhavanasthānayoḥ bhavanasthānānām
Locativebhavanasthāne bhavanasthānayoḥ bhavanasthāneṣu

Compound bhavanasthāna -

Adverb -bhavanasthānam -bhavanasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria