Declension table of ?bhavanapati

Deva

MasculineSingularDualPlural
Nominativebhavanapatiḥ bhavanapatī bhavanapatayaḥ
Vocativebhavanapate bhavanapatī bhavanapatayaḥ
Accusativebhavanapatim bhavanapatī bhavanapatīn
Instrumentalbhavanapatinā bhavanapatibhyām bhavanapatibhiḥ
Dativebhavanapataye bhavanapatibhyām bhavanapatibhyaḥ
Ablativebhavanapateḥ bhavanapatibhyām bhavanapatibhyaḥ
Genitivebhavanapateḥ bhavanapatyoḥ bhavanapatīnām
Locativebhavanapatau bhavanapatyoḥ bhavanapatiṣu

Compound bhavanapati -

Adverb -bhavanapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria