Declension table of ?bhavananda

Deva

MasculineSingularDualPlural
Nominativebhavanandaḥ bhavanandau bhavanandāḥ
Vocativebhavananda bhavanandau bhavanandāḥ
Accusativebhavanandam bhavanandau bhavanandān
Instrumentalbhavanandena bhavanandābhyām bhavanandaiḥ bhavanandebhiḥ
Dativebhavanandāya bhavanandābhyām bhavanandebhyaḥ
Ablativebhavanandāt bhavanandābhyām bhavanandebhyaḥ
Genitivebhavanandasya bhavanandayoḥ bhavanandānām
Locativebhavanande bhavanandayoḥ bhavanandeṣu

Compound bhavananda -

Adverb -bhavanandam -bhavanandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria