Declension table of ?bhavanadvāra

Deva

NeuterSingularDualPlural
Nominativebhavanadvāram bhavanadvāre bhavanadvārāṇi
Vocativebhavanadvāra bhavanadvāre bhavanadvārāṇi
Accusativebhavanadvāram bhavanadvāre bhavanadvārāṇi
Instrumentalbhavanadvāreṇa bhavanadvārābhyām bhavanadvāraiḥ
Dativebhavanadvārāya bhavanadvārābhyām bhavanadvārebhyaḥ
Ablativebhavanadvārāt bhavanadvārābhyām bhavanadvārebhyaḥ
Genitivebhavanadvārasya bhavanadvārayoḥ bhavanadvārāṇām
Locativebhavanadvāre bhavanadvārayoḥ bhavanadvāreṣu

Compound bhavanadvāra -

Adverb -bhavanadvāram -bhavanadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria