Declension table of ?bhavanāga

Deva

MasculineSingularDualPlural
Nominativebhavanāgaḥ bhavanāgau bhavanāgāḥ
Vocativebhavanāga bhavanāgau bhavanāgāḥ
Accusativebhavanāgam bhavanāgau bhavanāgān
Instrumentalbhavanāgena bhavanāgābhyām bhavanāgaiḥ bhavanāgebhiḥ
Dativebhavanāgāya bhavanāgābhyām bhavanāgebhyaḥ
Ablativebhavanāgāt bhavanāgābhyām bhavanāgebhyaḥ
Genitivebhavanāgasya bhavanāgayoḥ bhavanāgānām
Locativebhavanāge bhavanāgayoḥ bhavanāgeṣu

Compound bhavanāga -

Adverb -bhavanāgam -bhavanāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria