Declension table of bhavana

Deva

MasculineSingularDualPlural
Nominativebhavanaḥ bhavanau bhavanāḥ
Vocativebhavana bhavanau bhavanāḥ
Accusativebhavanam bhavanau bhavanān
Instrumentalbhavanena bhavanābhyām bhavanaiḥ bhavanebhiḥ
Dativebhavanāya bhavanābhyām bhavanebhyaḥ
Ablativebhavanāt bhavanābhyām bhavanebhyaḥ
Genitivebhavanasya bhavanayoḥ bhavanānām
Locativebhavane bhavanayoḥ bhavaneṣu

Compound bhavana -

Adverb -bhavanam -bhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria