Declension table of ?bhavamanyu

Deva

MasculineSingularDualPlural
Nominativebhavamanyuḥ bhavamanyū bhavamanyavaḥ
Vocativebhavamanyo bhavamanyū bhavamanyavaḥ
Accusativebhavamanyum bhavamanyū bhavamanyūn
Instrumentalbhavamanyunā bhavamanyubhyām bhavamanyubhiḥ
Dativebhavamanyave bhavamanyubhyām bhavamanyubhyaḥ
Ablativebhavamanyoḥ bhavamanyubhyām bhavamanyubhyaḥ
Genitivebhavamanyoḥ bhavamanyvoḥ bhavamanyūnām
Locativebhavamanyau bhavamanyvoḥ bhavamanyuṣu

Compound bhavamanyu -

Adverb -bhavamanyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria