Declension table of ?bhavalābhalobhasatkāraparāṅmukha

Deva

MasculineSingularDualPlural
Nominativebhavalābhalobhasatkāraparāṅmukhaḥ bhavalābhalobhasatkāraparāṅmukhau bhavalābhalobhasatkāraparāṅmukhāḥ
Vocativebhavalābhalobhasatkāraparāṅmukha bhavalābhalobhasatkāraparāṅmukhau bhavalābhalobhasatkāraparāṅmukhāḥ
Accusativebhavalābhalobhasatkāraparāṅmukham bhavalābhalobhasatkāraparāṅmukhau bhavalābhalobhasatkāraparāṅmukhān
Instrumentalbhavalābhalobhasatkāraparāṅmukheṇa bhavalābhalobhasatkāraparāṅmukhābhyām bhavalābhalobhasatkāraparāṅmukhaiḥ bhavalābhalobhasatkāraparāṅmukhebhiḥ
Dativebhavalābhalobhasatkāraparāṅmukhāya bhavalābhalobhasatkāraparāṅmukhābhyām bhavalābhalobhasatkāraparāṅmukhebhyaḥ
Ablativebhavalābhalobhasatkāraparāṅmukhāt bhavalābhalobhasatkāraparāṅmukhābhyām bhavalābhalobhasatkāraparāṅmukhebhyaḥ
Genitivebhavalābhalobhasatkāraparāṅmukhasya bhavalābhalobhasatkāraparāṅmukhayoḥ bhavalābhalobhasatkāraparāṅmukhāṇām
Locativebhavalābhalobhasatkāraparāṅmukhe bhavalābhalobhasatkāraparāṅmukhayoḥ bhavalābhalobhasatkāraparāṅmukheṣu

Compound bhavalābhalobhasatkāraparāṅmukha -

Adverb -bhavalābhalobhasatkāraparāṅmukham -bhavalābhalobhasatkāraparāṅmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria