Declension table of ?bhavakṣiti

Deva

FeminineSingularDualPlural
Nominativebhavakṣitiḥ bhavakṣitī bhavakṣitayaḥ
Vocativebhavakṣite bhavakṣitī bhavakṣitayaḥ
Accusativebhavakṣitim bhavakṣitī bhavakṣitīḥ
Instrumentalbhavakṣityā bhavakṣitibhyām bhavakṣitibhiḥ
Dativebhavakṣityai bhavakṣitaye bhavakṣitibhyām bhavakṣitibhyaḥ
Ablativebhavakṣityāḥ bhavakṣiteḥ bhavakṣitibhyām bhavakṣitibhyaḥ
Genitivebhavakṣityāḥ bhavakṣiteḥ bhavakṣityoḥ bhavakṣitīnām
Locativebhavakṣityām bhavakṣitau bhavakṣityoḥ bhavakṣitiṣu

Compound bhavakṣiti -

Adverb -bhavakṣiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria