Declension table of ?bhavajala

Deva

NeuterSingularDualPlural
Nominativebhavajalam bhavajale bhavajalāni
Vocativebhavajala bhavajale bhavajalāni
Accusativebhavajalam bhavajale bhavajalāni
Instrumentalbhavajalena bhavajalābhyām bhavajalaiḥ
Dativebhavajalāya bhavajalābhyām bhavajalebhyaḥ
Ablativebhavajalāt bhavajalābhyām bhavajalebhyaḥ
Genitivebhavajalasya bhavajalayoḥ bhavajalānām
Locativebhavajale bhavajalayoḥ bhavajaleṣu

Compound bhavajala -

Adverb -bhavajalam -bhavajalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria