Declension table of ?bhavadvidhā

Deva

FeminineSingularDualPlural
Nominativebhavadvidhā bhavadvidhe bhavadvidhāḥ
Vocativebhavadvidhe bhavadvidhe bhavadvidhāḥ
Accusativebhavadvidhām bhavadvidhe bhavadvidhāḥ
Instrumentalbhavadvidhayā bhavadvidhābhyām bhavadvidhābhiḥ
Dativebhavadvidhāyai bhavadvidhābhyām bhavadvidhābhyaḥ
Ablativebhavadvidhāyāḥ bhavadvidhābhyām bhavadvidhābhyaḥ
Genitivebhavadvidhāyāḥ bhavadvidhayoḥ bhavadvidhānām
Locativebhavadvidhāyām bhavadvidhayoḥ bhavadvidhāsu

Adverb -bhavadvidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria