Declension table of ?bhavadvidha

Deva

NeuterSingularDualPlural
Nominativebhavadvidham bhavadvidhe bhavadvidhāni
Vocativebhavadvidha bhavadvidhe bhavadvidhāni
Accusativebhavadvidham bhavadvidhe bhavadvidhāni
Instrumentalbhavadvidhena bhavadvidhābhyām bhavadvidhaiḥ
Dativebhavadvidhāya bhavadvidhābhyām bhavadvidhebhyaḥ
Ablativebhavadvidhāt bhavadvidhābhyām bhavadvidhebhyaḥ
Genitivebhavadvidhasya bhavadvidhayoḥ bhavadvidhānām
Locativebhavadvidhe bhavadvidhayoḥ bhavadvidheṣu

Compound bhavadvidha -

Adverb -bhavadvidham -bhavadvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria