Declension table of ?bhavadvasu_ā

Deva

FeminineSingularDualPlural
Nominativebhavadvasu_ā bhavadvasu_e bhavadvasu_āḥ
Vocativebhavadvasu_e bhavadvasu_e bhavadvasu_āḥ
Accusativebhavadvasu_ām bhavadvasu_e bhavadvasu_āḥ
Instrumentalbhavadvasu_ayā bhavadvasu_ābhyām bhavadvasu_ābhiḥ
Dativebhavadvasu_āyai bhavadvasu_ābhyām bhavadvasu_ābhyaḥ
Ablativebhavadvasu_āyāḥ bhavadvasu_ābhyām bhavadvasu_ābhyaḥ
Genitivebhavadvasu_āyāḥ bhavadvasu_ayoḥ bhavadvasu_ānām
Locativebhavadvasu_āyām bhavadvasu_ayoḥ bhavadvasu_āsu

Adverb -bhavadvasu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria