Declension table of ?bhavadvasu

Deva

NeuterSingularDualPlural
Nominativebhavadvasu bhavadvasunī bhavadvasūni
Vocativebhavadvasu bhavadvasunī bhavadvasūni
Accusativebhavadvasu bhavadvasunī bhavadvasūni
Instrumentalbhavadvasunā bhavadvasubhyām bhavadvasubhiḥ
Dativebhavadvasune bhavadvasubhyām bhavadvasubhyaḥ
Ablativebhavadvasunaḥ bhavadvasubhyām bhavadvasubhyaḥ
Genitivebhavadvasunaḥ bhavadvasunoḥ bhavadvasūnām
Locativebhavadvasuni bhavadvasunoḥ bhavadvasuṣu

Compound bhavadvasu -

Adverb -bhavadvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria