Declension table of bhavadīya

Deva

NeuterSingularDualPlural
Nominativebhavadīyam bhavadīye bhavadīyāni
Vocativebhavadīya bhavadīye bhavadīyāni
Accusativebhavadīyam bhavadīye bhavadīyāni
Instrumentalbhavadīyena bhavadīyābhyām bhavadīyaiḥ
Dativebhavadīyāya bhavadīyābhyām bhavadīyebhyaḥ
Ablativebhavadīyāt bhavadīyābhyām bhavadīyebhyaḥ
Genitivebhavadīyasya bhavadīyayoḥ bhavadīyānām
Locativebhavadīye bhavadīyayoḥ bhavadīyeṣu

Compound bhavadīya -

Adverb -bhavadīyam -bhavadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria