Declension table of ?bhavadeva

Deva

MasculineSingularDualPlural
Nominativebhavadevaḥ bhavadevau bhavadevāḥ
Vocativebhavadeva bhavadevau bhavadevāḥ
Accusativebhavadevam bhavadevau bhavadevān
Instrumentalbhavadevena bhavadevābhyām bhavadevaiḥ bhavadevebhiḥ
Dativebhavadevāya bhavadevābhyām bhavadevebhyaḥ
Ablativebhavadevāt bhavadevābhyām bhavadevebhyaḥ
Genitivebhavadevasya bhavadevayoḥ bhavadevānām
Locativebhavadeve bhavadevayoḥ bhavadeveṣu

Compound bhavadeva -

Adverb -bhavadevam -bhavadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria