Declension table of ?bhavadbhī

Deva

NeuterSingularDualPlural
Nominativebhavadbhi bhavadbhinī bhavadbhīni
Vocativebhavadbhi bhavadbhinī bhavadbhīni
Accusativebhavadbhi bhavadbhinī bhavadbhīni
Instrumentalbhavadbhinā bhavadbhibhyām bhavadbhibhiḥ
Dativebhavadbhine bhavadbhibhyām bhavadbhibhyaḥ
Ablativebhavadbhinaḥ bhavadbhibhyām bhavadbhibhyaḥ
Genitivebhavadbhinaḥ bhavadbhinoḥ bhavadbhīnām
Locativebhavadbhini bhavadbhinoḥ bhavadbhiṣu

Compound bhavadbhi -

Adverb -bhavadbhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria