Declension table of ?bhavadatta

Deva

MasculineSingularDualPlural
Nominativebhavadattaḥ bhavadattau bhavadattāḥ
Vocativebhavadatta bhavadattau bhavadattāḥ
Accusativebhavadattam bhavadattau bhavadattān
Instrumentalbhavadattena bhavadattābhyām bhavadattaiḥ bhavadattebhiḥ
Dativebhavadattāya bhavadattābhyām bhavadattebhyaḥ
Ablativebhavadattāt bhavadattābhyām bhavadattebhyaḥ
Genitivebhavadattasya bhavadattayoḥ bhavadattānām
Locativebhavadatte bhavadattayoḥ bhavadatteṣu

Compound bhavadatta -

Adverb -bhavadattam -bhavadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria