Declension table of ?bhavadantya

Deva

NeuterSingularDualPlural
Nominativebhavadantyam bhavadantye bhavadantyāni
Vocativebhavadantya bhavadantye bhavadantyāni
Accusativebhavadantyam bhavadantye bhavadantyāni
Instrumentalbhavadantyena bhavadantyābhyām bhavadantyaiḥ
Dativebhavadantyāya bhavadantyābhyām bhavadantyebhyaḥ
Ablativebhavadantyāt bhavadantyābhyām bhavadantyebhyaḥ
Genitivebhavadantyasya bhavadantyayoḥ bhavadantyānām
Locativebhavadantye bhavadantyayoḥ bhavadantyeṣu

Compound bhavadantya -

Adverb -bhavadantyam -bhavadantyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria