Declension table of ?bhavaccheda

Deva

MasculineSingularDualPlural
Nominativebhavacchedaḥ bhavacchedau bhavacchedāḥ
Vocativebhavaccheda bhavacchedau bhavacchedāḥ
Accusativebhavacchedam bhavacchedau bhavacchedān
Instrumentalbhavacchedena bhavacchedābhyām bhavacchedaiḥ bhavacchedebhiḥ
Dativebhavacchedāya bhavacchedābhyām bhavacchedebhyaḥ
Ablativebhavacchedāt bhavacchedābhyām bhavacchedebhyaḥ
Genitivebhavacchedasya bhavacchedayoḥ bhavacchedānām
Locativebhavacchede bhavacchedayoḥ bhavacchedeṣu

Compound bhavaccheda -

Adverb -bhavacchedam -bhavacchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria